bhairav kavach No Further a Mystery

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ check here ಭೀಷಣಸ್ತಥಾ

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥





 

ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page