bhairav kavach - An Overview

Wiki Article



अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ





more info ಪಾತು ಸಾಕಲಕೋ ಭ್ರಾತೄನ್ ಶ್ರಿಯಂ ಮೇ ಸತತಂ ಗಿರಃ

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु ।

ಭೀಷಣೋ ಭೈರವಃ ಪಾತೂತ್ತರಸ್ಯಾಂ ದಿಶಿ ಸರ್ವದಾ

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्



भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page